‘‘अथर्ववेदे अपामार्गसूक्तानि – वैज्ञानिकी समीक्षा’’

Main Article Content

Dr. Dilkhushbhai U. Patel

Abstract

वैदिकसाहित्ये चतस्रः संहिताः प्रसिद्धाः । तासु अथर्ववेदः अथर्वांगिरसः वेदः नाम्ना प्रसिद्धः । अथर्वणऋषेः सूक्तानि शान्ति प्रधानानि सन्ति । अंगिरसस्य ऋषेः अभिगमः विपरित अस्ति । ब्रह्मविद्या, भैषज्य विद्या, पितृमेधः इत्यादि अनेके विषयाः अथर्ववेदे प्रत्पादिताः सन्ति। अथर्ववेदे भैषज्य सूक्तेषु वनस्पतिनां भैषज्योपयोगः प्राप्यते। मणिरूपेण अपि भैषज्य चिकित्सा निरूपिता अस्ति ।  

Article Details

Section
Articles
Author Biography

Dr. Dilkhushbhai U. Patel

Principal, V.N.S.Bank Ltd. Arts & Commerce College, Vadnagar, Dist- Mehsana, Gujarat, India